Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 3:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 यिहूदा याकूबः पुत्रः, याकूब् इस्हाकः पुत्रः, इस्हाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरह् नाहोरः पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যিহূদা যাকূবঃ পুত্ৰঃ, যাকূব্ ইস্হাকঃ পুত্ৰঃ, ইস্হাক্ ইব্ৰাহীমঃ পুত্ৰঃ, ইব্ৰাহীম্ তেৰহঃ পুত্ৰঃ, তেৰহ্ নাহোৰঃ পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যিহূদা যাকূবঃ পুত্রঃ, যাকূব্ ইস্হাকঃ পুত্রঃ, ইস্হাক্ ইব্রাহীমঃ পুত্রঃ, ইব্রাহীম্ তেরহঃ পুত্রঃ, তেরহ্ নাহোরঃ পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယိဟူဒါ ယာကူဗး ပုတြး, ယာကူဗ် ဣသှာကး ပုတြး, ဣသှာက် ဣဗြာဟီမး ပုတြး, ဣဗြာဟီမ် တေရဟး ပုတြး, တေရဟ် နာဟောရး ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm tErahaH putraH, tErah nAhOraH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 યિહૂદા યાકૂબઃ પુત્રઃ, યાકૂબ્ ઇસ્હાકઃ પુત્રઃ, ઇસ્હાક્ ઇબ્રાહીમઃ પુત્રઃ, ઇબ્રાહીમ્ તેરહઃ પુત્રઃ, તેરહ્ નાહોરઃ પુત્રઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:34
10 अन्तरसन्दर्भाः  

इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च।


नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, हिष्रोण् पेरसः पुत्रः, पेरस् यिहूदाः पुत्रः।


नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।


पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्