Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अपरञ्च हेरोद् राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰঞ্চ হেৰোদ্ ৰাজা ফিলিপ্নাম্নঃ সহোদৰস্য ভাৰ্য্যাং হেৰোদিযামধি তথান্যানি যানি যানি কুকৰ্ম্মাণি কৃতৱান্ তদধি চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরঞ্চ হেরোদ্ রাজা ফিলিপ্নাম্নঃ সহোদরস্য ভার্য্যাং হেরোদিযামধি তথান্যানি যানি যানি কুকর্ম্মাণি কৃতৱান্ তদধি চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရဉ္စ ဟေရောဒ် ရာဇာ ဖိလိပ္နာမ္နး သဟောဒရသျ ဘာရျျာံ ဟေရောဒိယာမဓိ တထာနျာနိ ယာနိ ယာနိ ကုကရ္မ္မာဏိ ကၖတဝါန် တဒဓိ စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAM hErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરઞ્ચ હેરોદ્ રાજા ફિલિપ્નામ્નઃ સહોદરસ્ય ભાર્ય્યાં હેરોદિયામધિ તથાન્યાનિ યાનિ યાનિ કુકર્મ્માણિ કૃતવાન્ તદધિ ચ

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:19
9 अन्तरसन्दर्भाः  

अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?


तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,


किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।


अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्


योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्