Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অথ স তস্মাদ্ৱহি ৰ্গৎৱা স্ৱাচাৰানুসাৰেণ জৈতুননামাদ্ৰিং জগাম শিষ্যাশ্চ তৎপশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অথ স তস্মাদ্ৱহি র্গৎৱা স্ৱাচারানুসারেণ জৈতুননামাদ্রিং জগাম শিষ্যাশ্চ তৎপশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အထ သ တသ္မာဒွဟိ ရ္ဂတွာ သွာစာရာနုသာရေဏ ဇဲတုနနာမာဒြိံ ဇဂါမ ၑိၐျာၑ္စ တတ္ပၑ္စာဒ် ယယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 અથ સ તસ્માદ્વહિ ર્ગત્વા સ્વાચારાનુસારેણ જૈતુનનામાદ્રિં જગામ શિષ્યાશ્ચ તત્પશ્ચાદ્ યયુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:39
10 अन्तरसन्दर्भाः  

अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,


पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।


इत्थं यीशु र्यिरूशालमि मन्दिरं प्रविश्य चतुर्दिक्स्थानि सर्व्वाणि वस्तूनि दृष्टवान्; अथ सायंकाल उपस्थिते द्वादशशिष्यसहितो बैथनियं जगाम।


अथ सायंसमय उपस्थिते यीशुर्नगराद् बहिर्वव्राज।


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः


अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्