Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অথ কাল উপস্থিতে যীশু ৰ্দ্ৱাদশভিঃ প্ৰেৰিতৈঃ সহ ভোক্তুমুপৱিশ্য কথিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অথ কাল উপস্থিতে যীশু র্দ্ৱাদশভিঃ প্রেরিতৈঃ সহ ভোক্তুমুপৱিশ্য কথিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အထ ကာလ ဥပသ္ထိတေ ယီၑု ရ္ဒွါဒၑဘိး ပြေရိတဲး သဟ ဘောက္တုမုပဝိၑျ ကထိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atha kAla upasthitE yIzu rdvAdazabhiH prEritaiH saha bhOktumupavizya kathitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અથ કાલ ઉપસ્થિતે યીશુ ર્દ્વાદશભિઃ પ્રેરિતૈઃ સહ ભોક્તુમુપવિશ્ય કથિતવાન્

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:14
6 अन्तरसन्दर्भाः  

ततः सन्ध्यायां सत्यां द्वादशभिः शिष्यैः साकं स न्यविशत्।


अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;


अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।


ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।


मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवाञ्छा कृता।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्