Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু যুষ্মাকং শিৰঃকেশৈকোপি ন ৱিনংক্ষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু যুষ্মাকং শিরঃকেশৈকোপি ন ৱিনংক্ষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု ယုၐ္မာကံ ၑိရးကေၑဲကောပိ န ဝိနံက္ၐျတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ યુષ્માકં શિરઃકેશૈકોપિ ન વિનંક્ષ્યતિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:18
7 अन्तरसन्दर्भाः  

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।


युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।


मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।


अतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्