Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু সৰ্ৱ্ৱাসামেতাসাং ঘটনানাং পূৰ্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কাৰাযাঞ্চ সমৰ্পযিষ্যন্তি মম নামকাৰণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু সর্ৱ্ৱাসামেতাসাং ঘটনানাং পূর্ৱ্ৱং লোকা যুষ্মান্ ধৃৎৱা তাডযিষ্যন্তি, ভজনালযে কারাযাঞ্চ সমর্পযিষ্যন্তি মম নামকারণাদ্ যুষ্মান্ ভূপানাং শাসকানাঞ্চ সম্মুখং নেষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု သရွွာသာမေတာသာံ ဃဋနာနာံ ပူရွွံ လောကာ ယုၐ္မာန် ဓၖတွာ တာဍယိၐျန္တိ, ဘဇနာလယေ ကာရာယာဉ္စ သမရ္ပယိၐျန္တိ မမ နာမကာရဏာဒ် ယုၐ္မာန် ဘူပါနာံ ၑာသကာနာဉ္စ သမ္မုခံ နေၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 કિન્તુ સર્વ્વાસામેતાસાં ઘટનાનાં પૂર્વ્વં લોકા યુષ્માન્ ધૃત્વા તાડયિષ્યન્તિ, ભજનાલયે કારાયાઞ્ચ સમર્પયિષ્યન્તિ મમ નામકારણાદ્ યુષ્માન્ ભૂપાનાં શાસકાનાઞ્ચ સમ્મુખં નેષ્યન્તિ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:12
31 अन्तरसन्दर्भाः  

अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः।


एतानि दुःखोपक्रमाः।


नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।


दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।


किन्तु ते मम नामकारणाद् युष्मान् प्रति तादृशं व्यवहरिष्यन्ति यतो यो मां प्रेरितवान् तं ते न जानन्ति।


यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा


ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्