Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতএৱ তং প্ৰতি সতৰ্কাঃ সন্তঃ কথং তদ্ৱাক্যদোষং ধৃৎৱা তং দেশাধিপস্য সাধুৱেশধাৰিণশ্চৰান্ তস্য সমীপে প্ৰেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতএৱ তং প্রতি সতর্কাঃ সন্তঃ কথং তদ্ৱাক্যদোষং ধৃৎৱা তং দেশাধিপস্য সাধুৱেশধারিণশ্চরান্ তস্য সমীপে প্রেষযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတဧဝ တံ ပြတိ သတရ္ကား သန္တး ကထံ တဒွါကျဒေါၐံ ဓၖတွာ တံ ဒေၑာဓိပသျ သာဓုဝေၑဓာရိဏၑ္စရာန် တသျ သမီပေ ပြေၐယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અતએવ તં પ્રતિ સતર્કાઃ સન્તઃ કથં તદ્વાક્યદોષં ધૃત્વા તં દેશાધિપસ્ય સાધુવેશધારિણશ્ચરાન્ તસ્ય સમીપે પ્રેષયામાસુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:20
20 अन्तरसन्दर्भाः  

तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।


स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।


सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।


तदा ते तं पप्रच्छुः, हे उपदेशक भवान् यथार्थं कथयन् उपदिशति, कमप्यनपेक्ष्य सत्यत्वेनैश्वरं मार्गमुपदिशति, वयमेतज्जानीमः।


तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।


अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्