Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 20:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা ক্ষেত্ৰপতি ৰ্ৱিচাৰযামাস, মমেদানীং কিং কৰ্ত্তৱ্যং? মম প্ৰিযে পুত্ৰে প্ৰহিতে তে তমৱশ্যং দৃষ্ট্ৱা সমাদৰিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা ক্ষেত্রপতি র্ৱিচারযামাস, মমেদানীং কিং কর্ত্তৱ্যং? মম প্রিযে পুত্রে প্রহিতে তে তমৱশ্যং দৃষ্ট্ৱা সমাদরিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ က္ၐေတြပတိ ရွိစာရယာမာသ, မမေဒါနီံ ကိံ ကရ္တ္တဝျံ? မမ ပြိယေ ပုတြေ ပြဟိတေ တေ တမဝၑျံ ဒၖၐ္ဋွာ သမာဒရိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM? mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદા ક્ષેત્રપતિ ર્વિચારયામાસ, મમેદાનીં કિં કર્ત્તવ્યં? મમ પ્રિયે પુત્રે પ્રહિતે તે તમવશ્યં દૃષ્ટ્વા સમાદરિષ્યન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tadA kSetrapati rvicArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavazyaM dRSTvA samAdariSyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:13
19 अन्तरसन्दर्भाः  

एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।


अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।


ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये


ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः।


किन्तु कृषीवलास्तं निरीक्ष्य परस्परं विविच्य प्रोचुः, अयमुत्तराधिकारी आगच्छतैनं हन्मस्ततोधिकारोस्माकं भविष्यति।


तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।


अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।


यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।


अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्