Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততোন্য আগত্য কথযামাস, হে প্ৰভো পশ্য তৱ যা মুদ্ৰা অহং ৱস্ত্ৰে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততোন্য আগত্য কথযামাস, হে প্রভো পশ্য তৱ যা মুদ্রা অহং ৱস্ত্রে বদ্ধ্ৱাস্থাপযং সেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတောနျ အာဂတျ ကထယာမာသ, ဟေ ပြဘော ပၑျ တဝ ယာ မုဒြာ အဟံ ဝသ္တြေ ဗဒ္ဓွာသ္ထာပယံ သေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતોન્ય આગત્ય કથયામાસ, હે પ્રભો પશ્ય તવ યા મુદ્રા અહં વસ્ત્રે બદ્ધ્વાસ્થાપયં સેયં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:20
10 अन्तरसन्दर्भाः  

अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।


यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।


ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।


त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।


अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।


अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?


ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।


स्थापितवस्त्राणि मस्तकस्य वस्त्रञ्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्।


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्