Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 পুনৰেকদিনমধ্যে যদি স তৱ সপ্তকৃৎৱোঽপৰাধ্যতি কিন্তু সপ্তকৃৎৱ আগত্য মনঃ পৰিৱৰ্ত্য মযাপৰাদ্ধম্ ইতি ৱদতি তৰ্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 পুনরেকদিনমধ্যে যদি স তৱ সপ্তকৃৎৱোঽপরাধ্যতি কিন্তু সপ্তকৃৎৱ আগত্য মনঃ পরিৱর্ত্য মযাপরাদ্ধম্ ইতি ৱদতি তর্হি তং ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ပုနရေကဒိနမဓျေ ယဒိ သ တဝ သပ္တကၖတွော'ပရာဓျတိ ကိန္တု သပ္တကၖတွ အာဂတျ မနး ပရိဝရ္တျ မယာပရာဒ္ဓမ် ဣတိ ဝဒတိ တရှိ တံ က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 punarEkadinamadhyE yadi sa tava saptakRtvO'parAdhyati kintu saptakRtva Agatya manaH parivartya mayAparAddham iti vadati tarhi taM kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 પુનરેકદિનમધ્યે યદિ સ તવ સપ્તકૃત્વોઽપરાધ્યતિ કિન્તુ સપ્તકૃત્વ આગત્ય મનઃ પરિવર્ત્ય મયાપરાદ્ધમ્ ઇતિ વદતિ તર્હિ તં ક્ષમસ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:4
12 अन्तरसन्दर्भाः  

किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।


यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।


किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।


वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।


इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्