Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সৰ্ৱ্ৱাঙ্গে ক্ষতযুক্ত ইলিযাসৰনামা কশ্চিদ্ দৰিদ্ৰস্তস্য ধনৱতো ভোজনপাত্ৰাৎ পতিতম্ উচ্ছিষ্টং ভোক্তুং ৱাঞ্ছন্ তস্য দ্ৱাৰে পতিৎৱাতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সর্ৱ্ৱাঙ্গে ক্ষতযুক্ত ইলিযাসরনামা কশ্চিদ্ দরিদ্রস্তস্য ধনৱতো ভোজনপাত্রাৎ পতিতম্ উচ্ছিষ্টং ভোক্তুং ৱাঞ্ছন্ তস্য দ্ৱারে পতিৎৱাতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သရွွာင်္ဂေ က္ၐတယုက္တ ဣလိယာသရနာမာ ကၑ္စိဒ် ဒရိဒြသ္တသျ ဓနဝတော ဘောဇနပါတြာတ် ပတိတမ် ဥစ္ဆိၐ္ဋံ ဘောက္တုံ ဝါဉ္ဆန် တသျ ဒွါရေ ပတိတွာတိၐ္ဌတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sarvvAggE kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavatO bhOjanapAtrAt patitam ucchiSTaM bhOktuM vAnjchan tasya dvArE patitvAtiSThat;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સર્વ્વાઙ્ગે ક્ષતયુક્ત ઇલિયાસરનામા કશ્ચિદ્ દરિદ્રસ્તસ્ય ધનવતો ભોજનપાત્રાત્ પતિતમ્ ઉચ્છિષ્ટં ભોક્તું વાઞ્છન્ તસ્ય દ્વારે પતિત્વાતિષ્ઠત્;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:20
14 अन्तरसन्दर्भाः  

तदा तस्मिन् बहिर्द्वारं गते ऽन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।


एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।


अथ श्वान आगत्य तस्य क्षतान्यलिहन्।


अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।


तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।


यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्