Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 15:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अपरञ्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰঞ্চ দশানাং ৰূপ্যখণ্ডানাম্ একখণ্ডে হাৰিতে প্ৰদীপং প্ৰজ্ৱাল্য গৃহং সম্মাৰ্জ্য তস্য প্ৰাপ্তিং যাৱদ্ যত্নেন ন গৱেষযতি, এতাদৃশী যোষিৎ কাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরঞ্চ দশানাং রূপ্যখণ্ডানাম্ একখণ্ডে হারিতে প্রদীপং প্রজ্ৱাল্য গৃহং সম্মার্জ্য তস্য প্রাপ্তিং যাৱদ্ যত্নেন ন গৱেষযতি, এতাদৃশী যোষিৎ কাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရဉ္စ ဒၑာနာံ ရူပျခဏ္ဍာနာမ် ဧကခဏ္ဍေ ဟာရိတေ ပြဒီပံ ပြဇွာလျ ဂၖဟံ သမ္မာရ္ဇျ တသျ ပြာပ္တိံ ယာဝဒ် ယတ္နေန န ဂဝေၐယတိ, ဧတာဒၖၑီ ယောၐိတ် ကာသ္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અપરઞ્ચ દશાનાં રૂપ્યખણ્ડાનામ્ એકખણ્ડે હારિતે પ્રદીપં પ્રજ્વાલ્ય ગૃહં સમ્માર્જ્ય તસ્ય પ્રાપ્તિં યાવદ્ યત્નેન ન ગવેષયતિ, એતાદૃશી યોષિત્ કાસ્તે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 aparaJca dazAnAM rUpyakhaNDAnAm ekakhaNDe hArite pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnena na gaveSayati, etAdRzI yoSit kAste?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:8
9 अन्तरसन्दर्भाः  

अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।


तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।


प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।


यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।


अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।


किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।


बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।


स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्