Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তদা তস্য পিতাৱোচৎ, হে পুত্ৰ ৎৱং সৰ্ৱ্ৱদা মযা সহাসি তস্মান্ মম যদ্যদাস্তে তৎসৰ্ৱ্ৱং তৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তদা তস্য পিতাৱোচৎ, হে পুত্র ৎৱং সর্ৱ্ৱদা মযা সহাসি তস্মান্ মম যদ্যদাস্তে তৎসর্ৱ্ৱং তৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တဒါ တသျ ပိတာဝေါစတ်, ဟေ ပုတြ တွံ သရွွဒါ မယာ သဟာသိ တသ္မာန် မမ ယဒျဒါသ္တေ တတ္သရွွံ တဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAstE tatsarvvaM tava|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તદા તસ્ય પિતાવોચત્, હે પુત્ર ત્વં સર્વ્વદા મયા સહાસિ તસ્માન્ મમ યદ્યદાસ્તે તત્સર્વ્વં તવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:31
9 अन्तरसन्दर्भाः  

किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति।


ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।


को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?


यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्