Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰঞ্চ প্ৰধানস্থানমনোনীতৎৱকৰণং ৱিলোক্য স নিমন্ত্ৰিতান্ এতদুপদেশকথাং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরঞ্চ প্রধানস্থানমনোনীতৎৱকরণং ৱিলোক্য স নিমন্ত্রিতান্ এতদুপদেশকথাং জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရဉ္စ ပြဓာနသ္ထာနမနောနီတတွကရဏံ ဝိလောကျ သ နိမန္တြိတာန် ဧတဒုပဒေၑကထာံ ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparanjca pradhAnasthAnamanOnItatvakaraNaM vilOkya sa nimantritAn EtadupadEzakathAM jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અપરઞ્ચ પ્રધાનસ્થાનમનોનીતત્વકરણં વિલોક્ય સ નિમન્ત્રિતાન્ એતદુપદેશકથાં જગાદ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:7
12 अन्तरसन्दर्भाः  

इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।


भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं,


हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।


येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्