Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তৰ্হি মানুষোযং নিচেতুম্ আৰভত সমাপযিতুং নাশক্নোৎ, ইতি ৱ্যাহৃত্য সৰ্ৱ্ৱে তমুপহসিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তর্হি মানুষোযং নিচেতুম্ আরভত সমাপযিতুং নাশক্নোৎ, ইতি ৱ্যাহৃত্য সর্ৱ্ৱে তমুপহসিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တရှိ မာနုၐောယံ နိစေတုမ် အာရဘတ သမာပယိတုံ နာၑက္နောတ်, ဣတိ ဝျာဟၖတျ သရွွေ တမုပဟသိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tarhi mAnuSOyaM nicEtum Arabhata samApayituM nAzaknOt, iti vyAhRtya sarvvE tamupahasiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 તર્હિ માનુષોયં નિચેતુમ્ આરભત સમાપયિતું નાશક્નોત્, ઇતિ વ્યાહૃત્ય સર્વ્વે તમુપહસિષ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:30
11 अन्तरसन्दर्भाः  

यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।


नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,


अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?


"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"


अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि।


अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्