Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্ৰভোঃ সাক্ষাৎ সৰ্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহাৰ, ৎৱং সৎৱৰং নগৰস্য সন্নিৱেশান্ মাৰ্গাংশ্চ গৎৱা দৰিদ্ৰশুষ্ককৰখঞ্জান্ধান্ অত্ৰানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্রভোঃ সাক্ষাৎ সর্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহার, ৎৱং সৎৱরং নগরস্য সন্নিৱেশান্ মার্গাংশ্চ গৎৱা দরিদ্রশুষ্ককরখঞ্জান্ধান্ অত্রানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပၑ္စာတ် သ ဒါသော ဂတွာ နိဇပြဘေား သာက္ၐာတ် သရွွဝၖတ္တာန္တံ နိဝေဒယာမာသ, တတောသော် ဂၖဟပတိး ကုပိတွာ သွဒါသံ ဝျာဇဟာရ, တွံ သတွရံ နဂရသျ သန္နိဝေၑာန် မာရ္ဂာံၑ္စ ဂတွာ ဒရိဒြၑုၐ္ကကရခဉ္ဇာန္ဓာန် အတြာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 પશ્ચાત્ સ દાસો ગત્વા નિજપ્રભોઃ સાક્ષાત્ સર્વ્વવૃત્તાન્તં નિવેદયામાસ, તતોસૌ ગૃહપતિઃ કુપિત્વા સ્વદાસં વ્યાજહાર, ત્વં સત્વરં નગરસ્ય સન્નિવેશાન્ માર્ગાંશ્ચ ગત્વા દરિદ્રશુષ્કકરખઞ્જાન્ધાન્ અત્રાનય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:21
38 अन्तरसन्दर्भाः  

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।


एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?


तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः।


ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।


किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,


अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।


ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।


अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।


तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।


पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।


यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।


आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्