Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু তে সৰ্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্ৰাৰ্থযাঞ্চক্ৰিৰে| প্ৰথমো জনঃ কথযামাস, ক্ষেত্ৰমেকং ক্ৰীতৱানহং তদেৱ দ্ৰষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু তে সর্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্রার্থযাঞ্চক্রিরে| প্রথমো জনঃ কথযামাস, ক্ষেত্রমেকং ক্রীতৱানহং তদেৱ দ্রষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု တေ သရွွ ဧကဲကံ ဆလံ ကၖတွာ က္ၐမာံ ပြာရ္ထယာဉ္စကြိရေ၊ ပြထမော ဇနး ကထယာမာသ, က္ၐေတြမေကံ ကြီတဝါနဟံ တဒေဝ ဒြၐ္ဋုံ မယာ ဂန္တဝျမ်, အတဧဝ မာံ က္ၐန္တုံ တံ နိဝေဒယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ તે સર્વ્વ એકૈકં છલં કૃત્વા ક્ષમાં પ્રાર્થયાઞ્ચક્રિરે| પ્રથમો જનઃ કથયામાસ, ક્ષેત્રમેકં ક્રીતવાનહં તદેવ દ્રષ્ટું મયા ગન્તવ્યમ્, અતએવ માં ક્ષન્તું તં નિવેદય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:18
24 अन्तरसन्दर्भाः  

ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।


अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।


तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।


ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।


निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।


तथापि यूयं परमायुःप्राप्तये मम संनिधिम् न जिगमिषथ।


किन्तु शरीरे मम प्रगल्भतायाः कारणं विद्यते, कश्चिद् यदि शरीरेण प्रगल्भतां चिकीर्षति तर्हि तस्माद् अपि मम प्रगल्भताया गुरुतरं कारणं विद्यते।


यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।


सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते;


यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्