Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অপৰঞ্চ কস্মিন্ ক্ষণে চৌৰা আগমিষ্যন্তি ইতি যদি গৃহপতি ৰ্জ্ঞাতুং শক্নোতি তদাৱশ্যং জাগ্ৰন্ নিজগৃহে সন্ধিং কৰ্ত্তযিতুং ৱাৰযতি যূযমেতদ্ ৱিত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অপরঞ্চ কস্মিন্ ক্ষণে চৌরা আগমিষ্যন্তি ইতি যদি গৃহপতি র্জ্ঞাতুং শক্নোতি তদাৱশ্যং জাগ্রন্ নিজগৃহে সন্ধিং কর্ত্তযিতুং ৱারযতি যূযমেতদ্ ৱিত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အပရဉ္စ ကသ္မိန် က္ၐဏေ စော်ရာ အာဂမိၐျန္တိ ဣတိ ယဒိ ဂၖဟပတိ ရ္ဇ္ဉာတုံ ၑက္နောတိ တဒါဝၑျံ ဇာဂြန် နိဇဂၖဟေ သန္ဓိံ ကရ္တ္တယိတုံ ဝါရယတိ ယူယမေတဒ် ဝိတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 aparanjca kasmin kSaNE caurA AgamiSyanti iti yadi gRhapati rjnjAtuM zaknOti tadAvazyaM jAgran nijagRhE sandhiM karttayituM vArayati yUyamEtad vitta|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 અપરઞ્ચ કસ્મિન્ ક્ષણે ચૌરા આગમિષ્યન્તિ ઇતિ યદિ ગૃહપતિ ર્જ્ઞાતું શક્નોતિ તદાવશ્યં જાગ્રન્ નિજગૃહે સન્ધિં કર્ત્તયિતું વારયતિ યૂયમેતદ્ વિત્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:39
7 अन्तरसन्दर्भाः  

युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।


अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्