Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 अतएव क्षुद्रं कार्य्यं साधयितुम् असमर्था यूयम् अन्यस्मिन् कार्य्ये कुतो भावयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অতএৱ ক্ষুদ্ৰং কাৰ্য্যং সাধযিতুম্ অসমৰ্থা যূযম্ অন্যস্মিন্ কাৰ্য্যে কুতো ভাৱযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অতএৱ ক্ষুদ্রং কার্য্যং সাধযিতুম্ অসমর্থা যূযম্ অন্যস্মিন্ কার্য্যে কুতো ভাৱযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အတဧဝ က္ၐုဒြံ ကာရျျံ သာဓယိတုမ် အသမရ္ထာ ယူယမ် အနျသ္မိန် ကာရျျေ ကုတော ဘာဝယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 ataEva kSudraM kAryyaM sAdhayitum asamarthA yUyam anyasmin kAryyE kutO bhAvayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અતએવ ક્ષુદ્રં કાર્ય્યં સાધયિતુમ્ અસમર્થા યૂયમ્ અન્યસ્મિન્ કાર્ય્યે કુતો ભાવયથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:26
7 अन्तरसन्दर्भाः  

अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?


अपरञ्च भावयित्वा निजायुषः क्षणमात्रं वर्द्धयितुं शक्नोति, एतादृशो लाको युष्माकं मध्ये कोस्ति?


अन्यच्च काम्पिलपुष्पं कथं वर्द्धते तदापि विचारयत, तत् कञ्चन श्रमं न करोति तन्तूंश्च न जनयति किन्तु युष्मभ्यं यथार्थं कथयामि सुलेमान् बह्वैश्वर्य्यान्वितोपि पुष्पस्यास्य सदृशो विभूषितो नासीत्।


अतएव किं खादिष्यामः? किं परिधास्यामः? एतदर्थं मा चेष्टध्वं मा संदिग्ध्वञ्च।


यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्