Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসৰাৰ্থং নানাদ্ৰৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্ৰামং কুৰু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুৰু| কিন্ত্ৱীশ্ৱৰস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসরার্থং নানাদ্রৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্রামং কুরু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুরু| কিন্ত্ৱীশ্ৱরস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અપરં નિજમનો વદિષ્યામિ, હે મનો બહુવત્સરાર્થં નાનાદ્રવ્યાણિ સઞ્ચિતાનિ સન્તિ વિશ્રામં કુરુ ભુક્ત્વા પીત્વા કૌતુકઞ્ચ કુરુ| કિન્ત્વીશ્વરસ્તમ્ અવદત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 aparaM nijamano vadiSyAmi, he mano bahuvatsarArthaM nAnAdravyANi saJcitAni santi vizrAmaM kuru bhuktvA pItvA kautukaJca kuru| kintvIzvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:19
39 अन्तरसन्दर्भाः  

ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।


एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।


किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।


इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता


विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो


यूयं पृथिव्यां सुखभोगं कामुकताञ्चारितवन्तः, महाभोजस्य दिन इव निजान्तःकरणानि परितर्पितवन्तश्च।


आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।


तया यात्मश्लाघा यश्च सुखभोगः कृतस्तयो र्द्विगुणौ यातनाशोकौ तस्यै दत्त, यतः सा स्वकीयान्तःकरणे वदति, राज्ञीवद् उपविष्टाहं नानाथा न च शोकवित्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्