Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততোৱদদ্ ইত্থং কৰিষ্যামি, মম সৰ্ৱ্ৱভাণ্ডাগাৰাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগাৰাণি নিৰ্ম্মায তন্মধ্যে সৰ্ৱ্ৱফলানি দ্ৰৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততোৱদদ্ ইত্থং করিষ্যামি, মম সর্ৱ্ৱভাণ্ডাগারাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগারাণি নির্ম্মায তন্মধ্যে সর্ৱ্ৱফলানি দ্রৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတောဝဒဒ် ဣတ္ထံ ကရိၐျာမိ, မမ သရွွဘာဏ္ဍာဂါရာဏိ ဘင်္က္တွာ ဗၖဟဒ္ဘါဏ္ဍာဂါရာဏိ နိရ္မ္မာယ တန္မဓျေ သရွွဖလာနိ ဒြဝျာဏိ စ သ္ထာပယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANi bhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyE sarvvaphalAni dravyANi ca sthApayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતોવદદ્ ઇત્થં કરિષ્યામિ, મમ સર્વ્વભાણ્ડાગારાણિ ભઙ્ક્ત્વા બૃહદ્ભાણ્ડાગારાણિ નિર્મ્માય તન્મધ્યે સર્વ્વફલાનિ દ્રવ્યાણિ ચ સ્થાપયિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:18
11 अन्तरसन्दर्भाः  

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।


ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?


अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,


अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।


काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?


ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये


पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।


तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।


अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।


तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्