Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তেনৈৱ যূযং স্ৱপূৰ্ৱ্ৱপুৰুষাণাং কৰ্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্ৰমাণং কুৰুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নিৰ্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তেনৈৱ যূযং স্ৱপূর্ৱ্ৱপুরুষাণাং কর্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্রমাণং কুরুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নির্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တေနဲဝ ယူယံ သွပူရွွပုရုၐာဏာံ ကရ္မ္မာဏိ သံမနျဓွေ တဒေဝ သပြမာဏံ ကုရုထ စ, ယတသ္တေ တာနဝဓိၐုး ယူယံ တေၐာံ ၑ္မၑာနာနိ နိရ္မ္မာထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તેનૈવ યૂયં સ્વપૂર્વ્વપુરુષાણાં કર્મ્માણિ સંમન્યધ્વે તદેવ સપ્રમાણં કુરુથ ચ, યતસ્તે તાનવધિષુઃ યૂયં તેષાં શ્મશાનાનિ નિર્મ્માથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:48
14 अन्तरसन्दर्भाः  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;


अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ।


हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।


अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।


ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।


हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्