Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:60 - सत्यवेदः। Sanskrit NT in Devanagari

60 किन्तु तस्य माताकथयत् तन्न, नामास्य योहन् इति कर्त्तव्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 কিন্তু তস্য মাতাকথযৎ তন্ন, নামাস্য যোহন্ ইতি কৰ্ত্তৱ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 কিন্তু তস্য মাতাকথযৎ তন্ন, নামাস্য যোহন্ ইতি কর্ত্তৱ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 ကိန္တု တသျ မာတာကထယတ် တန္န, နာမာသျ ယောဟန် ဣတိ ကရ္တ္တဝျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

60 કિન્તુ તસ્ય માતાકથયત્ તન્ન, નામાસ્ય યોહન્ ઇતિ કર્ત્તવ્યમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:60
6 अन्तरसन्दर्भाः  

किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।


तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।


तदा ते व्याहरन् तव वंशमध्ये नामेदृशं कस्यापि नास्ति।


ततः स फलकमेकं याचित्वा लिलेख तस्य नाम योहन् भविष्यति। तस्मात् सर्व्वे आश्चर्य्यं मेनिरे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्