Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং সিদোমম্ অমোৰা তন্নিকটস্থনগৰাণি চৈতেষাং নিৱাসিনস্তৎসমৰূপং ৱ্যভিচাৰং কৃতৱন্তো ৱিষমমৈথুনস্য চেষ্টযা ৱিপথং গতৱন্তশ্চ তস্মাৎ তান্যপি দৃষ্টান্তস্ৱৰূপাণি ভূৎৱা সদাতনৱহ্নিনা দণ্ডং ভুঞ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং সিদোমম্ অমোরা তন্নিকটস্থনগরাণি চৈতেষাং নিৱাসিনস্তৎসমরূপং ৱ্যভিচারং কৃতৱন্তো ৱিষমমৈথুনস্য চেষ্টযা ৱিপথং গতৱন্তশ্চ তস্মাৎ তান্যপি দৃষ্টান্তস্ৱরূপাণি ভূৎৱা সদাতনৱহ্নিনা দণ্ডং ভুঞ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ သိဒေါမမ် အမောရာ တန္နိကဋသ္ထနဂရာဏိ စဲတေၐာံ နိဝါသိနသ္တတ္သမရူပံ ဝျဘိစာရံ ကၖတဝန္တော ဝိၐမမဲထုနသျ စေၐ္ဋယာ ဝိပထံ ဂတဝန္တၑ္စ တသ္မာတ် တာနျပိ ဒၖၐ္ဋာန္တသွရူပါဏိ ဘူတွာ သဒါတနဝဟ္နိနာ ဒဏ္ဍံ ဘုဉ္ဇတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અપરં સિદોમમ્ અમોરા તન્નિકટસ્થનગરાણિ ચૈતેષાં નિવાસિનસ્તત્સમરૂપં વ્યભિચારં કૃતવન્તો વિષમમૈથુનસ્ય ચેષ્ટયા વિપથં ગતવન્તશ્ચ તસ્માત્ તાન્યપિ દૃષ્ટાન્તસ્વરૂપાણિ ભૂત્વા સદાતનવહ્નિના દણ્ડં ભુઞ્જતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:7
27 अन्तरसन्दर्भाः  

युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।


किन्त्वहं युष्मान् वदामि, विचारदिने तव दण्डतः सिदोमो दण्डो सह्यतरो भविष्यति।


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्


ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा


क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;


तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;


ततो ऽनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।


सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्