Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:53 - सत्यवेदः। Sanskrit NT in Devanagari

53 तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 তৰ্হি ৎৱং কিম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাদ্ ইব্ৰাহীমোপি মহান্? যস্মাৎ সোপি মৃতঃ ভৱিষ্যদ্ৱাদিনোপি মৃতাঃ ৎৱং স্ৱং কং পুমাংসং মনুষে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 তর্হি ৎৱং কিম্ অস্মাকং পূর্ৱ্ৱপুরুষাদ্ ইব্রাহীমোপি মহান্? যস্মাৎ সোপি মৃতঃ ভৱিষ্যদ্ৱাদিনোপি মৃতাঃ ৎৱং স্ৱং কং পুমাংসং মনুষে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 တရှိ တွံ ကိမ် အသ္မာကံ ပူရွွပုရုၐာဒ် ဣဗြာဟီမောပိ မဟာန်? ယသ္မာတ် သောပိ မၖတး ဘဝိၐျဒွါဒိနောပိ မၖတား တွံ သွံ ကံ ပုမာံသံ မနုၐေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 તર્હિ ત્વં કિમ્ અસ્માકં પૂર્વ્વપુરુષાદ્ ઇબ્રાહીમોપિ મહાન્? યસ્માત્ સોપિ મૃતઃ ભવિષ્યદ્વાદિનોપિ મૃતાઃ ત્વં સ્વં કં પુમાંસં મનુષે?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:53
14 अन्तरसन्दर्भाः  

युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।


किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।


यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।


तदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?


यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।


योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?


ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।


यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।


तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्