Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা অধ্যাপকাঃ ফিৰূশিনঞ্চ ৱ্যভিচাৰকৰ্ম্মণি ধৃতং স্ত্ৰিযমেকাম্ আনিয সৰ্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহৰন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা অধ্যাপকাঃ ফিরূশিনঞ্চ ৱ্যভিচারকর্ম্মণি ধৃতং স্ত্রিযমেকাম্ আনিয সর্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহরন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ အဓျာပကား ဖိရူၑိနဉ္စ ဝျဘိစာရကရ္မ္မဏိ ဓၖတံ သ္တြိယမေကာမ် အာနိယ သရွွေၐာံ မဓျေ သ္ထာပယိတွာ ဝျာဟရန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તદા અધ્યાપકાઃ ફિરૂશિનઞ્ચ વ્યભિચારકર્મ્મણિ ધૃતં સ્ત્રિયમેકામ્ આનિય સર્વ્વેષાં મધ્યે સ્થાપયિત્વા વ્યાહરન્

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:3
10 अन्तरसन्दर्भाः  

सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?


ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।


हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः।


तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।


अपरं तस्मिन् पूर्व्वान्धे जने फिरूशिनां निकटम् आनीते सति फिरूशिनोपि तमपृच्छन् कथं दृष्टिं प्राप्तोसि?


अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?


एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्