Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা যীশুঃ প্ৰত্যুদিতৱান্ যদ্যপি স্ৱাৰ্থেঽহং স্ৱযং সাক্ষ্যং দদামি তথাপি মৎ সাক্ষ্যং গ্ৰাহ্যং যস্মাদ্ অহং কুত আগতোস্মি ক্ৱ যামি চ তদহং জানামি কিন্তু কুত আগতোস্মি কুত্ৰ গচ্ছামি চ তদ্ যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা যীশুঃ প্রত্যুদিতৱান্ যদ্যপি স্ৱার্থেঽহং স্ৱযং সাক্ষ্যং দদামি তথাপি মৎ সাক্ষ্যং গ্রাহ্যং যস্মাদ্ অহং কুত আগতোস্মি ক্ৱ যামি চ তদহং জানামি কিন্তু কুত আগতোস্মি কুত্র গচ্ছামি চ তদ্ যূযং ন জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ယီၑုး ပြတျုဒိတဝါန် ယဒျပိ သွာရ္ထေ'ဟံ သွယံ သာက္ၐျံ ဒဒါမိ တထာပိ မတ် သာက္ၐျံ ဂြာဟျံ ယသ္မာဒ် အဟံ ကုတ အာဂတောသ္မိ ကွ ယာမိ စ တဒဟံ ဇာနာမိ ကိန္တု ကုတ အာဂတောသ္မိ ကုတြ ဂစ္ဆာမိ စ တဒ် ယူယံ န ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદા યીશુઃ પ્રત્યુદિતવાન્ યદ્યપિ સ્વાર્થેઽહં સ્વયં સાક્ષ્યં દદામિ તથાપિ મત્ સાક્ષ્યં ગ્રાહ્યં યસ્માદ્ અહં કુત આગતોસ્મિ ક્વ યામિ ચ તદહં જાનામિ કિન્તુ કુત આગતોસ્મિ કુત્ર ગચ્છામિ ચ તદ્ યૂયં ન જાનીથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:14
19 अन्तरसन्दर्भाः  

तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।


तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?


यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्,


अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।


पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।


मह्यं यमुपदेशम् अददा अहमपि तेभ्यस्तमुपदेशम् अददां तेपि तमगृह्लन् त्वत्तोहं निर्गत्य त्वया प्रेरितोभवम् अत्र च व्यश्वसन्।


तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।


यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ;


ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।


मया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयोऽस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति।


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।


यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।


अपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्