Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 7:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিৎ স্ৱযং প্ৰচিকাশিষতি স কদাপি গুপ্তং কৰ্ম্ম ন কৰোতি যদীদৃশং কৰ্ম্ম কৰোষি তৰ্হি জগতি নিজং পৰিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিৎ স্ৱযং প্রচিকাশিষতি স কদাপি গুপ্তং কর্ম্ম ন করোতি যদীদৃশং কর্ম্ম করোষি তর্হি জগতি নিজং পরিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိတ် သွယံ ပြစိကာၑိၐတိ သ ကဒါပိ ဂုပ္တံ ကရ္မ္မ န ကရောတိ ယဒီဒၖၑံ ကရ္မ္မ ကရောၐိ တရှိ ဇဂတိ နိဇံ ပရိစာယယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યઃ કશ્ચિત્ સ્વયં પ્રચિકાશિષતિ સ કદાપિ ગુપ્તં કર્મ્મ ન કરોતિ યદીદૃશં કર્મ્મ કરોષિ તર્હિ જગતિ નિજં પરિચાયય|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karoti yadIdRzaM karmma karoSi tarhi jagati nijaM paricAyaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:4
12 अन्तरसन्दर्भाः  

केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;


त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥


अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।


अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।


तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।


सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।


तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।


यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्