Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্য ভ্ৰাতৰস্তম্ অৱদন্ যানি কৰ্ম্মাণি ৎৱযা ক্ৰিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদৰ্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্ৰজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্য ভ্রাতরস্তম্ অৱদন্ যানি কর্ম্মাণি ৎৱযা ক্রিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদর্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্রজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသျ ဘြာတရသ္တမ် အဝဒန် ယာနိ ကရ္မ္မာဏိ တွယာ ကြိယန္တေ တာနိ ယထာ တဝ ၑိၐျား ပၑျန္တိ တဒရ္ထံ တွမိတး သ္ထာနာဒ် ယိဟူဒီယဒေၑံ ဝြဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તસ્ય ભ્રાતરસ્તમ્ અવદન્ યાનિ કર્મ્માણિ ત્વયા ક્રિયન્તે તાનિ યથા તવ શિષ્યાઃ પશ્યન્તિ તદર્થં ત્વમિતઃ સ્થાનાદ્ યિહૂદીયદેશં વ્રજ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:3
17 अन्तरसन्दर्भाः  

मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।


ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज्ञानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।


अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।


अपरञ्च यीशो र्माता भ्रातरश्च तस्य समीपं जिगमिषवः


किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां


तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।


तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?


तत्कालेऽनेके शिष्या व्याघुट्य तेन सार्द्धं पुन र्नागच्छन्।


किन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।


यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।


यतस्तस्य भ्रातरोपि तं न विश्वसन्ति।


तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्