Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যিহূদীযা লোকা আশ্চৰ্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যিহূদীযা লোকা আশ্চর্য্যং জ্ঞাৎৱাকথযন্ এষা মানুষো নাধীত্যা কথম্ এতাদৃশো ৱিদ্ৱানভূৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယိဟူဒီယာ လောကာ အာၑ္စရျျံ ဇ္ဉာတွာကထယန် ဧၐာ မာနုၐော နာဓီတျာ ကထမ် ဧတာဒၖၑော ဝိဒွါနဘူတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતો યિહૂદીયા લોકા આશ્ચર્ય્યં જ્ઞાત્વાકથયન્ એષા માનુષો નાધીત્યા કથમ્ એતાદૃશો વિદ્વાનભૂત્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:15
18 अन्तरसन्दर्भाः  

ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?


इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।


इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।


तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।


ततः सर्व्वे तस्मिन् अन्वरज्यन्त, किञ्च तस्य मुखान्निर्गताभिरनुग्रहस्य कथाभिश्चमत्कृत्य कथयामासुः किमयं यूषफः पुत्रो न?


त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?


किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।


तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।


तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।


तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्