Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:67 - सत्यवेदः। Sanskrit NT in Devanagari

67 तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

67 তদা যীশু ৰ্দ্ৱাদশশিষ্যান্ উক্ত্তৱান্ যূযমপি কিং যাস্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

67 তদা যীশু র্দ্ৱাদশশিষ্যান্ উক্ত্তৱান্ যূযমপি কিং যাস্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

67 တဒါ ယီၑု ရ္ဒွါဒၑၑိၐျာန် ဥက္တ္တဝါန် ယူယမပိ ကိံ ယာသျထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

67 tadA yIzu rdvAdazaziSyAn ukttavAn yUyamapi kiM yAsyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

67 તદા યીશુ ર્દ્વાદશશિષ્યાન્ ઉક્ત્તવાન્ યૂયમપિ કિં યાસ્યથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:67
8 अन्तरसन्दर्भाः  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।


द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।


तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्