Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 यीशुस्तत्र नास्ति शिष्या अपि तत्र ना सन्ति लोका इति विज्ञाय यीशुं गवेषयितुं तरणिभिः कफर्नाहूम् पुरं गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যীশুস্তত্ৰ নাস্তি শিষ্যা অপি তত্ৰ না সন্তি লোকা ইতি ৱিজ্ঞায যীশুং গৱেষযিতুং তৰণিভিঃ কফৰ্নাহূম্ পুৰং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যীশুস্তত্র নাস্তি শিষ্যা অপি তত্র না সন্তি লোকা ইতি ৱিজ্ঞায যীশুং গৱেষযিতুং তরণিভিঃ কফর্নাহূম্ পুরং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယီၑုသ္တတြ နာသ္တိ ၑိၐျာ အပိ တတြ နာ သန္တိ လောကာ ဣတိ ဝိဇ္ဉာယ ယီၑုံ ဂဝေၐယိတုံ တရဏိဘိး ကဖရ္နာဟူမ် ပုရံ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yIzustatra nAsti ziSyA api tatra nA santi lOkA iti vijnjAya yIzuM gavESayituM taraNibhiH kapharnAhUm puraM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 યીશુસ્તત્ર નાસ્તિ શિષ્યા અપિ તત્ર ના સન્તિ લોકા ઇતિ વિજ્ઞાય યીશું ગવેષયિતું તરણિભિઃ કફર્નાહૂમ્ પુરં ગતાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:24
11 अन्तरसन्दर्भाः  

अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,


तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।


अथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः।


अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।


तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।


तस्मिन् समये तिमिर उपातिष्ठत् किन्तु यीषुस्तेषां समीपं नागच्छत्।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।


यदा कफर्नाहूम् पुर्य्यां भजनगेहे उपादिशत् तदा कथा एता अकथयत्।


अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्