Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तदा ते तं स्वैरं नावि गृहीतवन्तः तदा तत्क्षणाद् उद्दिष्टस्थाने नौरुपास्थात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা তে তং স্ৱৈৰং নাৱি গৃহীতৱন্তঃ তদা তৎক্ষণাদ্ উদ্দিষ্টস্থানে নৌৰুপাস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা তে তং স্ৱৈরং নাৱি গৃহীতৱন্তঃ তদা তৎক্ষণাদ্ উদ্দিষ্টস্থানে নৌরুপাস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ တေ တံ သွဲရံ နာဝိ ဂၖဟီတဝန္တး တဒါ တတ္က္ၐဏာဒ် ဥဒ္ဒိၐ္ဋသ္ထာနေ နော်ရုပါသ္ထာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA tE taM svairaM nAvi gRhItavantaH tadA tatkSaNAd uddiSTasthAnE naurupAsthAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદા તે તં સ્વૈરં નાવિ ગૃહીતવન્તઃ તદા તત્ક્ષણાદ્ ઉદ્દિષ્ટસ્થાને નૌરુપાસ્થાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:21
7 अन्तरसन्दर्भाः  

अथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।


किन्तु स तानुक्त्तवान् अयमहं मा भैष्ट।


यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः।


पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्