Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ লোকা আগত্য তমাক্ৰম্য ৰাজানং কৰিষ্যন্তি যীশুস্তেষাম্ ঈদৃশং মানসং ৱিজ্ঞায পুনশ্চ পৰ্ৱ্ৱতম্ একাকী গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ লোকা আগত্য তমাক্রম্য রাজানং করিষ্যন্তি যীশুস্তেষাম্ ঈদৃশং মানসং ৱিজ্ঞায পুনশ্চ পর্ৱ্ৱতম্ একাকী গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ လောကာ အာဂတျ တမာကြမျ ရာဇာနံ ကရိၐျန္တိ ယီၑုသ္တေၐာမ် ဤဒၖၑံ မာနသံ ဝိဇ္ဉာယ ပုနၑ္စ ပရွွတမ် ဧကာကီ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અતએવ લોકા આગત્ય તમાક્રમ્ય રાજાનં કરિષ્યન્તિ યીશુસ્તેષામ્ ઈદૃશં માનસં વિજ્ઞાય પુનશ્ચ પર્વ્વતમ્ એકાકી ગતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:15
14 अन्तरसन्दर्भाः  

अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।


अपरञ्च पश्चाद्गामिनोऽग्रगामिनश्च सर्व्वे जना उचैःस्वरेण वक्तुमारेभिरे, जय जय यः परमेश्वरस्य नाम्नागच्छति स धन्य इति।


यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।


यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।


अहं मानुषेभ्यः सत्कारं न गृह्लामि।


यया नावा शिष्या अगच्छन् तदन्या कापि नौका तस्मिन् स्थाने नासीत् ततो यीशुः शिष्यैः साकं नागमत् केवलाः शिष्या अगमन् एतत् पारस्था लोका ज्ञातवन्तः।


ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्।


अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्