Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 ततो यीशुस्तान् पूपानादाय ईश्वरस्य गुणान् कीर्त्तयित्वा शिष्येषु समार्पयत् ततस्ते तेभ्य उपविष्टलोकेभ्यः पूपान् यथेष्टमत्स्यञ्च प्रादुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱৰস্য গুণান্ কীৰ্ত্তযিৎৱা শিষ্যেষু সমাৰ্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্ৰাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততো যীশুস্তান্ পূপানাদায ঈশ্ৱরস্য গুণান্ কীর্ত্তযিৎৱা শিষ্যেষু সমার্পযৎ ততস্তে তেভ্য উপৱিষ্টলোকেভ্যঃ পূপান্ যথেষ্টমৎস্যঞ্চ প্রাদুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော ယီၑုသ္တာန် ပူပါနာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ ၑိၐျေၐု သမာရ္ပယတ် တတသ္တေ တေဘျ ဥပဝိၐ္ဋလောကေဘျး ပူပါန် ယထေၐ္ဋမတ္သျဉ္စ ပြာဒုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતો યીશુસ્તાન્ પૂપાનાદાય ઈશ્વરસ્ય ગુણાન્ કીર્ત્તયિત્વા શિષ્યેષુ સમાર્પયત્ તતસ્તે તેભ્ય ઉપવિષ્ટલોકેભ્યઃ પૂપાન્ યથેષ્ટમત્સ્યઞ્ચ પ્રાદુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:11
13 अन्तरसन्दर्भाः  

तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।


पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।


ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत।


ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।


तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः।


किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।


अत्र कस्यचिद् बालकस्य समीपे पञ्च यावपूपाः क्षुद्रमत्स्यद्वयञ्च सन्ति किन्तु लोकानां एतावातां मध्ये तैः किं भविष्यति?


इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।


यो जनः किञ्चन दिनं विशेषं मन्यते स प्रभुभक्त्या तन् मन्यते, यश्च जनः किमपि दिनं विशेषं न मन्यते सोऽपि प्रभुभक्त्या तन्न मन्यते; अपरञ्च यः सर्व्वाणि भक्ष्यद्रव्याणि भुङ्क्ते स प्रभुभक्तया तानि भुङ्क्ते यतः स ईश्वरं धन्यं वक्ति, यश्च न भुङ्क्ते सोऽपि प्रभुभक्त्यैव न भुञ्जान ईश्वरं धन्यं ब्रूते।


तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।


सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्