Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 4:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ততঃ সোৱদদ্ যুষ্মাভিৰ্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ততঃ সোৱদদ্ যুষ্মাভির্যন্ন জ্ঞাযতে তাদৃশং ভক্ষ্যং মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တတး သောဝဒဒ် ယုၐ္မာဘိရျန္န ဇ္ဉာယတေ တာဒၖၑံ ဘက္ၐျံ မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tataH sOvadad yuSmAbhiryanna jnjAyatE tAdRzaM bhakSyaM mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તતઃ સોવદદ્ યુષ્માભિર્યન્ન જ્ઞાયતે તાદૃશં ભક્ષ્યં મમાસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:32
13 अन्तरसन्दर्भाः  

एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।


तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहं गुप्तमान्नां भोक्तुं दास्यामि शुभ्रप्रस्तरमपि तस्मै दास्यामि तत्र प्रस्तरे नूतनं नाम लिखितं तच्च ग्रहीतारं विना नान्येन केनाप्यवगम्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्