Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যূযং যং ভজধ্ৱে তং ন জানীথ, কিন্তু ৱযং যং ভজামহে তং জানীমহে, যতো যিহূদীযলোকানাং মধ্যাৎ পৰিত্ৰাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যূযং যং ভজধ্ৱে তং ন জানীথ, কিন্তু ৱযং যং ভজামহে তং জানীমহে, যতো যিহূদীযলোকানাং মধ্যাৎ পরিত্রাণং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယူယံ ယံ ဘဇဓွေ တံ န ဇာနီထ, ကိန္တု ဝယံ ယံ ဘဇာမဟေ တံ ဇာနီမဟေ, ယတော ယိဟူဒီယလောကာနာံ မဓျာတ် ပရိတြာဏံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaM bhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt paritrANaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યૂયં યં ભજધ્વે તં ન જાનીથ, કિન્તુ વયં યં ભજામહે તં જાનીમહે, યતો યિહૂદીયલોકાનાં મધ્યાત્ પરિત્રાણં જાયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:22
20 अन्तरसन्दर्भाः  

तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।


तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।


वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्