Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 3:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 এতস্য সংসাৰস্য কথাযাং কথিতাযাং যদি যূযং ন ৱিশ্ৱসিথ তৰ্হি স্ৱৰ্গীযাযাং কথাযাং কথং ৱিশ্ৱসিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 এতস্য সংসারস্য কথাযাং কথিতাযাং যদি যূযং ন ৱিশ্ৱসিথ তর্হি স্ৱর্গীযাযাং কথাযাং কথং ৱিশ্ৱসিষ্যথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဧတသျ သံသာရသျ ကထာယာံ ကထိတာယာံ ယဒိ ယူယံ န ဝိၑွသိထ တရှိ သွရ္ဂီယာယာံ ကထာယာံ ကထံ ဝိၑွသိၐျထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 Etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 એતસ્ય સંસારસ્ય કથાયાં કથિતાયાં યદિ યૂયં ન વિશ્વસિથ તર્હિ સ્વર્ગીયાયાં કથાયાં કથં વિશ્વસિષ્યથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 etasya saMsArasya kathAyAM kathitAyAM yadi yUyaM na vizvasitha tarhi svargIyAyAM kathAyAM kathaM vizvasiSyatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:12
13 अन्तरसन्दर्भाः  

तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।


तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।


यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।


सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।


अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।


तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।


वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्