Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যো জনো ৰাত্ৰিকালে যীশো ৰ্ৱক্ষোঽৱলম্ব্য, হে প্ৰভো কো ভৱন্তং পৰকৰেষু সমৰ্পযিষ্যতীতি ৱাক্যং পৃষ্টৱান্, তং যীশোঃ প্ৰিযতমশিষ্যং পশ্চাদ্ আগচ্ছন্তং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যো জনো রাত্রিকালে যীশো র্ৱক্ষোঽৱলম্ব্য, হে প্রভো কো ভৱন্তং পরকরেষু সমর্পযিষ্যতীতি ৱাক্যং পৃষ্টৱান্, তং যীশোঃ প্রিযতমশিষ্যং পশ্চাদ্ আগচ্ছন্তং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယော ဇနော ရာတြိကာလေ ယီၑော ရွက္ၐော'ဝလမ္ဗျ, ဟေ ပြဘော ကော ဘဝန္တံ ပရကရေၐု သမရ္ပယိၐျတီတိ ဝါကျံ ပၖၐ္ဋဝါန်, တံ ယီၑေား ပြိယတမၑိၐျံ ပၑ္စာဒ် အာဂစ္ဆန္တံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yO janO rAtrikAlE yIzO rvakSO'valambya, hE prabhO kO bhavantaM parakarESu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzOH priyatamaziSyaM pazcAd AgacchantaM

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યો જનો રાત્રિકાલે યીશો ર્વક્ષોઽવલમ્બ્ય, હે પ્રભો કો ભવન્તં પરકરેષુ સમર્પયિષ્યતીતિ વાક્યં પૃષ્ટવાન્, તં યીશોઃ પ્રિયતમશિષ્યં પશ્ચાદ્ આગચ્છન્તં

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:20
6 अन्तरसन्दर्भाः  

उत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।


पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।


पितरो मुखं परावर्त्त्य विलोक्य यीशुं पृष्टवान्, हे प्रभो एतस्य मानवस्य कीदृशी गति र्भविष्यति?


यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।


तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्