Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 শিমোন্পিতৰঃ যমজথোমা গালীলীযকান্নানগৰনিৱাসী নিথনেল্ সিৱদেঃ পুত্ৰাৱন্যৌ দ্ৱৌ শিষ্যৌ চৈতেষ্ৱেকত্ৰ মিলিতেষু শিমোন্পিতৰোঽকথযৎ মৎস্যান্ ধৰ্তুং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 শিমোন্পিতরঃ যমজথোমা গালীলীযকান্নানগরনিৱাসী নিথনেল্ সিৱদেঃ পুত্রাৱন্যৌ দ্ৱৌ শিষ্যৌ চৈতেষ্ৱেকত্র মিলিতেষু শিমোন্পিতরোঽকথযৎ মৎস্যান্ ধর্তুং যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ၑိမောန္ပိတရး ယမဇထောမာ ဂါလီလီယကာန္နာနဂရနိဝါသီ နိထနေလ် သိဝဒေး ပုတြာဝနျော် ဒွေါ် ၑိၐျော် စဲတေၐွေကတြ မိလိတေၐု ၑိမောန္ပိတရော'ကထယတ် မတ္သျာန် ဓရ္တုံ ယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 zimOnpitaraH yamajathOmA gAlIlIyakAnnAnagaranivAsI nithanEl sivadEH putrAvanyau dvau ziSyau caitESvEkatra militESu zimOnpitarO'kathayat matsyAn dhartuM yAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 શિમોન્પિતરઃ યમજથોમા ગાલીલીયકાન્નાનગરનિવાસી નિથનેલ્ સિવદેઃ પુત્રાવન્યૌ દ્વૌ શિષ્યૌ ચૈતેષ્વેકત્ર મિલિતેષુ શિમોન્પિતરોઽકથયત્ મત્સ્યાન્ ધર્તું યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:2
12 अन्तरसन्दर्भाः  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।


तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।


पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।


तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।


अनन्तरं त्रुतीयदिवसे गालील् प्रदेशिये कान्नानाम्नि नगरे विवाह आसीत् तत्र च यीशोर्माता तिष्ठत्।


इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।


तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।


ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्