Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পশ্চাৎ স তৃতীযৱাৰং পৃষ্টৱান্, হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিং মযি প্ৰীযসে? এতদ্ৱাক্যং তৃতীযৱাৰং পৃষ্টৱান্ তস্মাৎ পিতৰো দুঃখিতো ভূৎৱাঽকথযৎ হে প্ৰভো ভৱতঃ কিমপ্যগোচৰং নাস্তি ৎৱয্যহং প্ৰীযে তদ্ ভৱান্ জানাতি; ততো যীশুৰৱদৎ তৰ্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পশ্চাৎ স তৃতীযৱারং পৃষ্টৱান্, হে যূনসঃ পুত্র শিমোন্ ৎৱং কিং মযি প্রীযসে? এতদ্ৱাক্যং তৃতীযৱারং পৃষ্টৱান্ তস্মাৎ পিতরো দুঃখিতো ভূৎৱাঽকথযৎ হে প্রভো ভৱতঃ কিমপ্যগোচরং নাস্তি ৎৱয্যহং প্রীযে তদ্ ভৱান্ জানাতি; ততো যীশুরৱদৎ তর্হি মম মেষগণং পালয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပၑ္စာတ် သ တၖတီယဝါရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? ဧတဒွါကျံ တၖတီယဝါရံ ပၖၐ္ဋဝါန် တသ္မာတ် ပိတရော ဒုးခိတော ဘူတွာ'ကထယတ် ဟေ ပြဘော ဘဝတး ကိမပျဂေါစရံ နာသ္တိ တွယျဟံ ပြီယေ တဒ် ဘဝါန် ဇာနာတိ; တတော ယီၑုရဝဒတ် တရှိ မမ မေၐဂဏံ ပါလယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 પશ્ચાત્ સ તૃતીયવારં પૃષ્ટવાન્, હે યૂનસઃ પુત્ર શિમોન્ ત્વં કિં મયિ પ્રીયસે? એતદ્વાક્યં તૃતીયવારં પૃષ્ટવાન્ તસ્માત્ પિતરો દુઃખિતો ભૂત્વાઽકથયત્ હે પ્રભો ભવતઃ કિમપ્યગોચરં નાસ્તિ ત્વય્યહં પ્રીયે તદ્ ભવાન્ જાનાતિ; તતો યીશુરવદત્ તર્હિ મમ મેષગણં પાલય|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:17
40 अन्तरसन्दर्भाः  

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।


तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।


दरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि।


ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।


यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।


अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।


भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।


किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्।


स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?


अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।


ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।


हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः


त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।


अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।


तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।


हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्