Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা প্ৰহ্ৱীভূয স্থাপিতৱস্ত্ৰাণি দৃষ্টৱান্ কিন্তু ন প্ৰাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা প্রহ্ৱীভূয স্থাপিতৱস্ত্রাণি দৃষ্টৱান্ কিন্তু ন প্রাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ပြဟွီဘူယ သ္ထာပိတဝသ္တြာဏိ ဒၖၐ္ဋဝါန် ကိန္တု န ပြာဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદા પ્રહ્વીભૂય સ્થાપિતવસ્ત્રાણિ દૃષ્ટવાન્ કિન્તુ ન પ્રાવિશત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:5
5 अन्तरसन्दर्भाः  

ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।


ततस्ते यिहूदीयानां श्मशाने स्थापनरीत्यनुसारेण तत्सुगन्धिद्रव्येण सहितं तस्य देहं वस्त्रेणावेष्टयन्।


ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य


उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।


अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्