Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰম্ অষ্টমেঽহ্নি গতে সতি থোমাসহিতঃ শিষ্যগণ একত্ৰ মিলিৎৱা দ্ৱাৰং ৰুদ্ধ্ৱাভ্যন্তৰ আসীৎ, এতৰ্হি যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযৎ, যুষ্মাকং কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরম্ অষ্টমেঽহ্নি গতে সতি থোমাসহিতঃ শিষ্যগণ একত্র মিলিৎৱা দ্ৱারং রুদ্ধ্ৱাভ্যন্তর আসীৎ, এতর্হি যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযৎ, যুষ্মাকং কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရမ် အၐ္ဋမေ'ဟ္နိ ဂတေ သတိ ထောမာသဟိတး ၑိၐျဂဏ ဧကတြ မိလိတွာ ဒွါရံ ရုဒ္ဓွာဘျန္တရ အာသီတ်, ဧတရှိ ယီၑုသ္တေၐာံ မဓျသ္ထာနေ တိၐ္ဌန် အကထယတ်, ယုၐ္မာကံ ကုၑလံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અપરમ્ અષ્ટમેઽહ્નિ ગતે સતિ થોમાસહિતઃ શિષ્યગણ એકત્ર મિલિત્વા દ્વારં રુદ્ધ્વાભ્યન્તર આસીત્, એતર્હિ યીશુસ્તેષાં મધ્યસ્થાને તિષ્ઠન્ અકથયત્, યુષ્માકં કુશલં ભૂયાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:26
14 अन्तरसन्दर्भाः  

अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।


शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।


इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,


एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।


तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।


अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।


ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।


यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।


ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।


इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्।


चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्