Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অতো ৱযং প্ৰভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈৰুক্তে সোৱদৎ, তস্য হস্তযো ৰ্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নাৰোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অতো ৱযং প্রভূম্ অপশ্যামেতি ৱাক্যেঽন্যশিষ্যৈরুক্তে সোৱদৎ, তস্য হস্তযো র্লৌহকীলকানাং চিহ্নং ন ৱিলোক্য তচ্চিহ্নম্ অঙ্গুল্যা ন স্পৃষ্ট্ৱা তস্য কুক্ষৌ হস্তং নারোপ্য চাহং ন ৱিশ্ৱসিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အတော ဝယံ ပြဘူမ် အပၑျာမေတိ ဝါကျေ'နျၑိၐျဲရုက္တေ သောဝဒတ်, တသျ ဟသ္တယော ရ္လော်ဟကီလကာနာံ စိဟ္နံ န ဝိလောကျ တစ္စိဟ္နမ် အင်္ဂုလျာ န သ္ပၖၐ္ဋွာ တသျ ကုက္ၐော် ဟသ္တံ နာရောပျ စာဟံ န ဝိၑွသိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અતો વયં પ્રભૂમ્ અપશ્યામેતિ વાક્યેઽન્યશિષ્યૈરુક્તે સોવદત્, તસ્ય હસ્તયો ર્લૌહકીલકાનાં ચિહ્નં ન વિલોક્ય તચ્ચિહ્નમ્ અઙ્ગુલ્યા ન સ્પૃષ્ટ્વા તસ્ય કુક્ષૌ હસ્તં નારોપ્ય ચાહં ન વિશ્વસિષ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:25
25 अन्तरसन्दर्भाः  

सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।


किन्तु यीशुः पुनर्जीवन् तस्यै दर्शनं दत्तवानिति श्रुत्वा ते न प्रत्ययन्।


तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।


शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।


पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।


तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्।


तदा ते व्याहरन् भवता किं लक्षणं दर्शितं यद्दृष्ट्वा भवति विश्वसिष्यामः? त्वया किं कर्म्म कृतं?


हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।


प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्