Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 2:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱণিজাং মুদ্ৰাদি ৱিকীৰ্য্য আসনানি ন্যূব্জীকৃত্য পাৰাৱতৱিক্ৰযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সৰ্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কাৰ্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱণিজাং মুদ্রাদি ৱিকীর্য্য আসনানি ন্যূব্জীকৃত্য পারাৱতৱিক্রযিভ্যোঽকথযদ্ অস্মাৎ স্থানাৎ সর্ৱাণ্যেতানি নযত, মম পিতুগৃহং ৱাণিজ্যগৃহং মা কার্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝဏိဇာံ မုဒြာဒိ ဝိကီရျျ အာသနာနိ နျူဗ္ဇီကၖတျ ပါရာဝတဝိကြယိဘျော'ကထယဒ် အသ္မာတ် သ္ထာနာတ် သရွာဏျေတာနိ နယတ, မမ ပိတုဂၖဟံ ဝါဏိဇျဂၖဟံ မာ ကာရ္ၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 વણિજાં મુદ્રાદિ વિકીર્ય્ય આસનાનિ ન્યૂબ્જીકૃત્ય પારાવતવિક્રયિભ્યોઽકથયદ્ અસ્માત્ સ્થાનાત્ સર્વાણ્યેતાનિ નયત, મમ પિતુગૃહં વાણિજ્યગૃહં મા કાર્ષ્ટ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 2:16
17 अन्तरसन्दर्भाः  

अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।


अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।


तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।


लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।


ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?


यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।


रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्।


तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।


यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।


ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।


तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।


अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्