Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तदानीं यीशो र्माता मातु र्भगिनी च या क्लियपा भार्य्या मरियम् मग्दलीनी मरियम् च एतास्तस्य क्रुशस्य सन्निधौ समतिष्ठन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদানীং যীশো ৰ্মাতা মাতু ৰ্ভগিনী চ যা ক্লিযপা ভাৰ্য্যা মৰিযম্ মগ্দলীনী মৰিযম্ চ এতাস্তস্য ক্ৰুশস্য সন্নিধৌ সমতিষ্ঠন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদানীং যীশো র্মাতা মাতু র্ভগিনী চ যা ক্লিযপা ভার্য্যা মরিযম্ মগ্দলীনী মরিযম্ চ এতাস্তস্য ক্রুশস্য সন্নিধৌ সমতিষ্ঠন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါနီံ ယီၑော ရ္မာတာ မာတု ရ္ဘဂိနီ စ ယာ က္လိယပါ ဘာရျျာ မရိယမ် မဂ္ဒလီနီ မရိယမ် စ ဧတာသ္တသျ ကြုၑသျ သန္နိဓော် သမတိၐ္ဌန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca EtAstasya kruzasya sannidhau samatiSThan|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તદાનીં યીશો ર્માતા માતુ ર્ભગિની ચ યા ક્લિયપા ભાર્ય્યા મરિયમ્ મગ્દલીની મરિયમ્ ચ એતાસ્તસ્ય ક્રુશસ્ય સન્નિધૌ સમતિષ્ઠન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:25
10 अन्तरसन्दर्भाः  

मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।


अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।


तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।


यीशो र्ज्ञातयो या या योषितश्च गालीलस्तेन सार्द्धमायातास्ता अपि दूरे स्थित्वा तत् सर्व्वं ददृशुः।


ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?


तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना


अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्