Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 এতাং কথাং শ্ৰুৎৱা পীলাতো যীশুং বহিৰানীয নিস্তাৰোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্ৰহৰাৎ পূৰ্ৱ্ৱং প্ৰস্তৰবন্ধননাম্নি স্থানে ঽৰ্থাৎ ইব্ৰীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচাৰাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 এতাং কথাং শ্রুৎৱা পীলাতো যীশুং বহিরানীয নিস্তারোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্রহরাৎ পূর্ৱ্ৱং প্রস্তরবন্ধননাম্নি স্থানে ঽর্থাৎ ইব্রীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচারাসন উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဧတာံ ကထာံ ၑြုတွာ ပီလာတော ယီၑုံ ဗဟိရာနီယ နိသ္တာရောတ္သဝသျ အာသာဒနဒိနသျ ဒွိတီယပြဟရာတ် ပူရွွံ ပြသ္တရဗန္ဓနနာမ္နိ သ္ထာနေ 'ရ္ထာတ် ဣဗြီယဘာၐယာ ယဒ် ဂဗ္ဗိထာ ကထျတေ တသ္မိန် သ္ထာနေ ဝိစာရာသန ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 એતાં કથાં શ્રુત્વા પીલાતો યીશું બહિરાનીય નિસ્તારોત્સવસ્ય આસાદનદિનસ્ય દ્વિતીયપ્રહરાત્ પૂર્વ્વં પ્રસ્તરબન્ધનનામ્નિ સ્થાને ઽર્થાત્ ઇબ્રીયભાષયા યદ્ ગબ્બિથા કથ્યતે તસ્મિન્ સ્થાને વિચારાસન ઉપાવિશત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:13
16 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।


तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।


ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।


सा लिपिः इब्रीययूनानीयरोमीयभाषाभि र्लिखिता; यीशोः क्रुशवेधनस्थानं नगरस्य समीपं, तस्माद् बहवो यिहूदीयास्तां पठितुम् आरभन्त।


पीलात इमां कथां श्रुत्वा महात्रासयुक्तः


तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।


ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्