Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যীশুঃ প্ৰত্যৱদৎ মম ৰাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম ৰাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তৰ্হি যিহূদীযানাং হস্তেষু যথা সমৰ্পিতো নাভৱং তদৰ্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম ৰাজ্যম্ ঐহিকং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যীশুঃ প্রত্যৱদৎ মম রাজ্যম্ এতজ্জগৎসম্বন্ধীযং ন ভৱতি যদি মম রাজ্যং জগৎসম্বন্ধীযম্ অভৱিষ্যৎ তর্হি যিহূদীযানাং হস্তেষু যথা সমর্পিতো নাভৱং তদর্থং মম সেৱকা অযোৎস্যন্ কিন্তু মম রাজ্যম্ ঐহিকং ন|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယီၑုး ပြတျဝဒတ် မမ ရာဇျမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယံ န ဘဝတိ ယဒိ မမ ရာဇျံ ဇဂတ္သမ္ဗန္ဓီယမ် အဘဝိၐျတ် တရှိ ယိဟူဒီယာနာံ ဟသ္တေၐု ယထာ သမရ္ပိတော နာဘဝံ တဒရ္ထံ မမ သေဝကာ အယောတ္သျန် ကိန္တု မမ ရာဇျမ် အဲဟိကံ န၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 યીશુઃ પ્રત્યવદત્ મમ રાજ્યમ્ એતજ્જગત્સમ્બન્ધીયં ન ભવતિ યદિ મમ રાજ્યં જગત્સમ્બન્ધીયમ્ અભવિષ્યત્ તર્હિ યિહૂદીયાનાં હસ્તેષુ યથા સમર્પિતો નાભવં તદર્થં મમ સેવકા અયોત્સ્યન્ કિન્તુ મમ રાજ્યમ્ ઐહિકં ન|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:36
14 अन्तरसन्दर्भाः  

अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?


किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?


पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?


अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।


यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।


भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।


अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्