Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদৰ্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সাৰ্দ্ধম্ অহং তিষ্ঠন্ প্ৰথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো হেতাঃ সমযে সমুপস্থিতে যথা মম কথা যুষ্মাকং মনঃসুঃ সমুপতিষ্ঠতি তদর্থং যুষ্মাভ্যম্ এতাং কথাং কথযামি যুষ্মাভিঃ সার্দ্ধম্ অহং তিষ্ঠন্ প্রথমং তাং যুষ্মভ্যং নাকথযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ဟေတား သမယေ သမုပသ္ထိတေ ယထာ မမ ကထာ ယုၐ္မာကံ မနးသုး သမုပတိၐ္ဌတိ တဒရ္ထံ ယုၐ္မာဘျမ် ဧတာံ ကထာံ ကထယာမိ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အဟံ တိၐ္ဌန် ပြထမံ တာံ ယုၐ္မဘျံ နာကထယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અતો હેતાઃ સમયે સમુપસ્થિતે યથા મમ કથા યુષ્માકં મનઃસુઃ સમુપતિષ્ઠતિ તદર્થં યુષ્માભ્યમ્ એતાં કથાં કથયામિ યુષ્માભિઃ સાર્દ્ધમ્ અહં તિષ્ઠન્ પ્રથમં તાં યુષ્મભ્યં નાકથયં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:4
15 अन्तरसन्दर्भाः  

गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।


पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्।


तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।


तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।


तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।


अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।


तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।


मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।


यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?


यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्