Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদা শিষ্যা অৱদন্, হে প্ৰভো ভৱান্ উপমযা নোক্ত্ৱাধুনা স্পষ্টং ৱদতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদা শিষ্যা অৱদন্, হে প্রভো ভৱান্ উপমযা নোক্ত্ৱাধুনা স্পষ্টং ৱদতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါ ၑိၐျာ အဝဒန်, ဟေ ပြဘော ဘဝါန် ဥပမယာ နောက္တွာဓုနာ သ္ပၐ္ဋံ ဝဒတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadA ziSyA avadan, hE prabhO bhavAn upamayA nOktvAdhunA spaSTaM vadati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તદા શિષ્યા અવદન્, હે પ્રભો ભવાન્ ઉપમયા નોક્ત્વાધુના સ્પષ્ટં વદતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:29
4 अन्तरसन्दर्भाः  

इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।


तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।


यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।


उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्